Declension table of ?kākaparṇī

Deva

FeminineSingularDualPlural
Nominativekākaparṇī kākaparṇyau kākaparṇyaḥ
Vocativekākaparṇi kākaparṇyau kākaparṇyaḥ
Accusativekākaparṇīm kākaparṇyau kākaparṇīḥ
Instrumentalkākaparṇyā kākaparṇībhyām kākaparṇībhiḥ
Dativekākaparṇyai kākaparṇībhyām kākaparṇībhyaḥ
Ablativekākaparṇyāḥ kākaparṇībhyām kākaparṇībhyaḥ
Genitivekākaparṇyāḥ kākaparṇyoḥ kākaparṇīnām
Locativekākaparṇyām kākaparṇyoḥ kākaparṇīṣu

Compound kākaparṇi - kākaparṇī -

Adverb -kākaparṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria