Declension table of ?kākakāṣṭha

Deva

NeuterSingularDualPlural
Nominativekākakāṣṭham kākakāṣṭhe kākakāṣṭhāni
Vocativekākakāṣṭha kākakāṣṭhe kākakāṣṭhāni
Accusativekākakāṣṭham kākakāṣṭhe kākakāṣṭhāni
Instrumentalkākakāṣṭhena kākakāṣṭhābhyām kākakāṣṭhaiḥ
Dativekākakāṣṭhāya kākakāṣṭhābhyām kākakāṣṭhebhyaḥ
Ablativekākakāṣṭhāt kākakāṣṭhābhyām kākakāṣṭhebhyaḥ
Genitivekākakāṣṭhasya kākakāṣṭhayoḥ kākakāṣṭhānām
Locativekākakāṣṭhe kākakāṣṭhayoḥ kākakāṣṭheṣu

Compound kākakāṣṭha -

Adverb -kākakāṣṭham -kākakāṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria