Declension table of ?kākajaṅghā

Deva

FeminineSingularDualPlural
Nominativekākajaṅghā kākajaṅghe kākajaṅghāḥ
Vocativekākajaṅghe kākajaṅghe kākajaṅghāḥ
Accusativekākajaṅghām kākajaṅghe kākajaṅghāḥ
Instrumentalkākajaṅghayā kākajaṅghābhyām kākajaṅghābhiḥ
Dativekākajaṅghāyai kākajaṅghābhyām kākajaṅghābhyaḥ
Ablativekākajaṅghāyāḥ kākajaṅghābhyām kākajaṅghābhyaḥ
Genitivekākajaṅghāyāḥ kākajaṅghayoḥ kākajaṅghānām
Locativekākajaṅghāyām kākajaṅghayoḥ kākajaṅghāsu

Adverb -kākajaṅgham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria