Declension table of ?kākabhāṇḍī

Deva

FeminineSingularDualPlural
Nominativekākabhāṇḍī kākabhāṇḍyau kākabhāṇḍyaḥ
Vocativekākabhāṇḍi kākabhāṇḍyau kākabhāṇḍyaḥ
Accusativekākabhāṇḍīm kākabhāṇḍyau kākabhāṇḍīḥ
Instrumentalkākabhāṇḍyā kākabhāṇḍībhyām kākabhāṇḍībhiḥ
Dativekākabhāṇḍyai kākabhāṇḍībhyām kākabhāṇḍībhyaḥ
Ablativekākabhāṇḍyāḥ kākabhāṇḍībhyām kākabhāṇḍībhyaḥ
Genitivekākabhāṇḍyāḥ kākabhāṇḍyoḥ kākabhāṇḍīnām
Locativekākabhāṇḍyām kākabhāṇḍyoḥ kākabhāṇḍīṣu

Compound kākabhāṇḍi - kākabhāṇḍī -

Adverb -kākabhāṇḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria