Declension table of ?kākṣi

Deva

MasculineSingularDualPlural
Nominativekākṣiḥ kākṣī kākṣayaḥ
Vocativekākṣe kākṣī kākṣayaḥ
Accusativekākṣim kākṣī kākṣīn
Instrumentalkākṣiṇā kākṣibhyām kākṣibhiḥ
Dativekākṣaye kākṣibhyām kākṣibhyaḥ
Ablativekākṣeḥ kākṣibhyām kākṣibhyaḥ
Genitivekākṣeḥ kākṣyoḥ kākṣīṇām
Locativekākṣau kākṣyoḥ kākṣiṣu

Compound kākṣi -

Adverb -kākṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria