Declension table of ?kācchima

Deva

NeuterSingularDualPlural
Nominativekācchimam kācchime kācchimāni
Vocativekācchima kācchime kācchimāni
Accusativekācchimam kācchime kācchimāni
Instrumentalkācchimena kācchimābhyām kācchimaiḥ
Dativekācchimāya kācchimābhyām kācchimebhyaḥ
Ablativekācchimāt kācchimābhyām kācchimebhyaḥ
Genitivekācchimasya kācchimayoḥ kācchimānām
Locativekācchime kācchimayoḥ kācchimeṣu

Compound kācchima -

Adverb -kācchimam -kācchimāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria