Declension table of ?kācchī

Deva

FeminineSingularDualPlural
Nominativekācchī kācchyau kācchyaḥ
Vocativekācchi kācchyau kācchyaḥ
Accusativekācchīm kācchyau kācchīḥ
Instrumentalkācchyā kācchībhyām kācchībhiḥ
Dativekācchyai kācchībhyām kācchībhyaḥ
Ablativekācchyāḥ kācchībhyām kācchībhyaḥ
Genitivekācchyāḥ kācchyoḥ kācchīnām
Locativekācchyām kācchyoḥ kācchīṣu

Compound kācchi - kācchī -

Adverb -kācchi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria