Declension table of ?kācchapa

Deva

NeuterSingularDualPlural
Nominativekācchapam kācchape kācchapāni
Vocativekācchapa kācchape kācchapāni
Accusativekācchapam kācchape kācchapāni
Instrumentalkācchapena kācchapābhyām kācchapaiḥ
Dativekācchapāya kācchapābhyām kācchapebhyaḥ
Ablativekācchapāt kācchapābhyām kācchapebhyaḥ
Genitivekācchapasya kācchapayoḥ kācchapānām
Locativekācchape kācchapayoḥ kācchapeṣu

Compound kācchapa -

Adverb -kācchapam -kācchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria