Declension table of ?kācchapa

Deva

MasculineSingularDualPlural
Nominativekācchapaḥ kācchapau kācchapāḥ
Vocativekācchapa kācchapau kācchapāḥ
Accusativekācchapam kācchapau kācchapān
Instrumentalkācchapena kācchapābhyām kācchapaiḥ kācchapebhiḥ
Dativekācchapāya kācchapābhyām kācchapebhyaḥ
Ablativekācchapāt kācchapābhyām kācchapebhyaḥ
Genitivekācchapasya kācchapayoḥ kācchapānām
Locativekācchape kācchapayoḥ kācchapeṣu

Compound kācchapa -

Adverb -kācchapam -kācchapāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria