Declension table of ?kāṭhaśāṭhin

Deva

MasculineSingularDualPlural
Nominativekāṭhaśāṭhī kāṭhaśāṭhinau kāṭhaśāṭhinaḥ
Vocativekāṭhaśāṭhin kāṭhaśāṭhinau kāṭhaśāṭhinaḥ
Accusativekāṭhaśāṭhinam kāṭhaśāṭhinau kāṭhaśāṭhinaḥ
Instrumentalkāṭhaśāṭhinā kāṭhaśāṭhibhyām kāṭhaśāṭhibhiḥ
Dativekāṭhaśāṭhine kāṭhaśāṭhibhyām kāṭhaśāṭhibhyaḥ
Ablativekāṭhaśāṭhinaḥ kāṭhaśāṭhibhyām kāṭhaśāṭhibhyaḥ
Genitivekāṭhaśāṭhinaḥ kāṭhaśāṭhinoḥ kāṭhaśāṭhinām
Locativekāṭhaśāṭhini kāṭhaśāṭhinoḥ kāṭhaśāṭhiṣu

Compound kāṭhaśāṭhi -

Adverb -kāṭhaśāṭhi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria