Declension table of ?kāṭha

Deva

NeuterSingularDualPlural
Nominativekāṭham kāṭhe kāṭhāni
Vocativekāṭha kāṭhe kāṭhāni
Accusativekāṭham kāṭhe kāṭhāni
Instrumentalkāṭhena kāṭhābhyām kāṭhaiḥ
Dativekāṭhāya kāṭhābhyām kāṭhebhyaḥ
Ablativekāṭhāt kāṭhābhyām kāṭhebhyaḥ
Genitivekāṭhasya kāṭhayoḥ kāṭhānām
Locativekāṭhe kāṭhayoḥ kāṭheṣu

Compound kāṭha -

Adverb -kāṭham -kāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria