Declension table of ?kāṭha

Deva

MasculineSingularDualPlural
Nominativekāṭhaḥ kāṭhau kāṭhāḥ
Vocativekāṭha kāṭhau kāṭhāḥ
Accusativekāṭham kāṭhau kāṭhān
Instrumentalkāṭhena kāṭhābhyām kāṭhaiḥ kāṭhebhiḥ
Dativekāṭhāya kāṭhābhyām kāṭhebhyaḥ
Ablativekāṭhāt kāṭhābhyām kāṭhebhyaḥ
Genitivekāṭhasya kāṭhayoḥ kāṭhānām
Locativekāṭhe kāṭhayoḥ kāṭheṣu

Compound kāṭha -

Adverb -kāṭham -kāṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria