Declension table of ?kāṇvaka

Deva

MasculineSingularDualPlural
Nominativekāṇvakaḥ kāṇvakau kāṇvakāḥ
Vocativekāṇvaka kāṇvakau kāṇvakāḥ
Accusativekāṇvakam kāṇvakau kāṇvakān
Instrumentalkāṇvakena kāṇvakābhyām kāṇvakaiḥ kāṇvakebhiḥ
Dativekāṇvakāya kāṇvakābhyām kāṇvakebhyaḥ
Ablativekāṇvakāt kāṇvakābhyām kāṇvakebhyaḥ
Genitivekāṇvakasya kāṇvakayoḥ kāṇvakānām
Locativekāṇvake kāṇvakayoḥ kāṇvakeṣu

Compound kāṇvaka -

Adverb -kāṇvakam -kāṇvakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria