Declension table of ?kāṇvāyana

Deva

MasculineSingularDualPlural
Nominativekāṇvāyanaḥ kāṇvāyanau kāṇvāyanāḥ
Vocativekāṇvāyana kāṇvāyanau kāṇvāyanāḥ
Accusativekāṇvāyanam kāṇvāyanau kāṇvāyanān
Instrumentalkāṇvāyanena kāṇvāyanābhyām kāṇvāyanaiḥ kāṇvāyanebhiḥ
Dativekāṇvāyanāya kāṇvāyanābhyām kāṇvāyanebhyaḥ
Ablativekāṇvāyanāt kāṇvāyanābhyām kāṇvāyanebhyaḥ
Genitivekāṇvāyanasya kāṇvāyanayoḥ kāṇvāyanānām
Locativekāṇvāyane kāṇvāyanayoḥ kāṇvāyaneṣu

Compound kāṇvāyana -

Adverb -kāṇvāyanam -kāṇvāyanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria