Declension table of ?kāṇuka

Deva

MasculineSingularDualPlural
Nominativekāṇukaḥ kāṇukau kāṇukāḥ
Vocativekāṇuka kāṇukau kāṇukāḥ
Accusativekāṇukam kāṇukau kāṇukān
Instrumentalkāṇukena kāṇukābhyām kāṇukaiḥ kāṇukebhiḥ
Dativekāṇukāya kāṇukābhyām kāṇukebhyaḥ
Ablativekāṇukāt kāṇukābhyām kāṇukebhyaḥ
Genitivekāṇukasya kāṇukayoḥ kāṇukānām
Locativekāṇuke kāṇukayoḥ kāṇukeṣu

Compound kāṇuka -

Adverb -kāṇukam -kāṇukāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria