Declension table of ?kāṇṭakamardanikā

Deva

FeminineSingularDualPlural
Nominativekāṇṭakamardanikā kāṇṭakamardanike kāṇṭakamardanikāḥ
Vocativekāṇṭakamardanike kāṇṭakamardanike kāṇṭakamardanikāḥ
Accusativekāṇṭakamardanikām kāṇṭakamardanike kāṇṭakamardanikāḥ
Instrumentalkāṇṭakamardanikayā kāṇṭakamardanikābhyām kāṇṭakamardanikābhiḥ
Dativekāṇṭakamardanikāyai kāṇṭakamardanikābhyām kāṇṭakamardanikābhyaḥ
Ablativekāṇṭakamardanikāyāḥ kāṇṭakamardanikābhyām kāṇṭakamardanikābhyaḥ
Genitivekāṇṭakamardanikāyāḥ kāṇṭakamardanikayoḥ kāṇṭakamardanikānām
Locativekāṇṭakamardanikāyām kāṇṭakamardanikayoḥ kāṇṭakamardanikāsu

Adverb -kāṇṭakamardanikam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria