Declension table of ?kāṇḍerī

Deva

FeminineSingularDualPlural
Nominativekāṇḍerī kāṇḍeryau kāṇḍeryaḥ
Vocativekāṇḍeri kāṇḍeryau kāṇḍeryaḥ
Accusativekāṇḍerīm kāṇḍeryau kāṇḍerīḥ
Instrumentalkāṇḍeryā kāṇḍerībhyām kāṇḍerībhiḥ
Dativekāṇḍeryai kāṇḍerībhyām kāṇḍerībhyaḥ
Ablativekāṇḍeryāḥ kāṇḍerībhyām kāṇḍerībhyaḥ
Genitivekāṇḍeryāḥ kāṇḍeryoḥ kāṇḍerīṇām
Locativekāṇḍeryām kāṇḍeryoḥ kāṇḍerīṣu

Compound kāṇḍeri - kāṇḍerī -

Adverb -kāṇḍeri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria