Declension table of ?kāṇḍavisarga

Deva

MasculineSingularDualPlural
Nominativekāṇḍavisargaḥ kāṇḍavisargau kāṇḍavisargāḥ
Vocativekāṇḍavisarga kāṇḍavisargau kāṇḍavisargāḥ
Accusativekāṇḍavisargam kāṇḍavisargau kāṇḍavisargān
Instrumentalkāṇḍavisargeṇa kāṇḍavisargābhyām kāṇḍavisargaiḥ kāṇḍavisargebhiḥ
Dativekāṇḍavisargāya kāṇḍavisargābhyām kāṇḍavisargebhyaḥ
Ablativekāṇḍavisargāt kāṇḍavisargābhyām kāṇḍavisargebhyaḥ
Genitivekāṇḍavisargasya kāṇḍavisargayoḥ kāṇḍavisargāṇām
Locativekāṇḍavisarge kāṇḍavisargayoḥ kāṇḍavisargeṣu

Compound kāṇḍavisarga -

Adverb -kāṇḍavisargam -kāṇḍavisargāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria