Declension table of ?kāṇḍavāraṇā

Deva

FeminineSingularDualPlural
Nominativekāṇḍavāraṇā kāṇḍavāraṇe kāṇḍavāraṇāḥ
Vocativekāṇḍavāraṇe kāṇḍavāraṇe kāṇḍavāraṇāḥ
Accusativekāṇḍavāraṇām kāṇḍavāraṇe kāṇḍavāraṇāḥ
Instrumentalkāṇḍavāraṇayā kāṇḍavāraṇābhyām kāṇḍavāraṇābhiḥ
Dativekāṇḍavāraṇāyai kāṇḍavāraṇābhyām kāṇḍavāraṇābhyaḥ
Ablativekāṇḍavāraṇāyāḥ kāṇḍavāraṇābhyām kāṇḍavāraṇābhyaḥ
Genitivekāṇḍavāraṇāyāḥ kāṇḍavāraṇayoḥ kāṇḍavāraṇānām
Locativekāṇḍavāraṇāyām kāṇḍavāraṇayoḥ kāṇḍavāraṇāsu

Adverb -kāṇḍavāraṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria