Declension table of ?kāṇḍavāraṇa

Deva

NeuterSingularDualPlural
Nominativekāṇḍavāraṇam kāṇḍavāraṇe kāṇḍavāraṇāni
Vocativekāṇḍavāraṇa kāṇḍavāraṇe kāṇḍavāraṇāni
Accusativekāṇḍavāraṇam kāṇḍavāraṇe kāṇḍavāraṇāni
Instrumentalkāṇḍavāraṇena kāṇḍavāraṇābhyām kāṇḍavāraṇaiḥ
Dativekāṇḍavāraṇāya kāṇḍavāraṇābhyām kāṇḍavāraṇebhyaḥ
Ablativekāṇḍavāraṇāt kāṇḍavāraṇābhyām kāṇḍavāraṇebhyaḥ
Genitivekāṇḍavāraṇasya kāṇḍavāraṇayoḥ kāṇḍavāraṇānām
Locativekāṇḍavāraṇe kāṇḍavāraṇayoḥ kāṇḍavāraṇeṣu

Compound kāṇḍavāraṇa -

Adverb -kāṇḍavāraṇam -kāṇḍavāraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria