Declension table of ?kāṇḍapatita

Deva

MasculineSingularDualPlural
Nominativekāṇḍapatitaḥ kāṇḍapatitau kāṇḍapatitāḥ
Vocativekāṇḍapatita kāṇḍapatitau kāṇḍapatitāḥ
Accusativekāṇḍapatitam kāṇḍapatitau kāṇḍapatitān
Instrumentalkāṇḍapatitena kāṇḍapatitābhyām kāṇḍapatitaiḥ kāṇḍapatitebhiḥ
Dativekāṇḍapatitāya kāṇḍapatitābhyām kāṇḍapatitebhyaḥ
Ablativekāṇḍapatitāt kāṇḍapatitābhyām kāṇḍapatitebhyaḥ
Genitivekāṇḍapatitasya kāṇḍapatitayoḥ kāṇḍapatitānām
Locativekāṇḍapatite kāṇḍapatitayoḥ kāṇḍapatiteṣu

Compound kāṇḍapatita -

Adverb -kāṇḍapatitam -kāṇḍapatitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria