Declension table of ?kāṇḍapaṭa

Deva

MasculineSingularDualPlural
Nominativekāṇḍapaṭaḥ kāṇḍapaṭau kāṇḍapaṭāḥ
Vocativekāṇḍapaṭa kāṇḍapaṭau kāṇḍapaṭāḥ
Accusativekāṇḍapaṭam kāṇḍapaṭau kāṇḍapaṭān
Instrumentalkāṇḍapaṭena kāṇḍapaṭābhyām kāṇḍapaṭaiḥ kāṇḍapaṭebhiḥ
Dativekāṇḍapaṭāya kāṇḍapaṭābhyām kāṇḍapaṭebhyaḥ
Ablativekāṇḍapaṭāt kāṇḍapaṭābhyām kāṇḍapaṭebhyaḥ
Genitivekāṇḍapaṭasya kāṇḍapaṭayoḥ kāṇḍapaṭānām
Locativekāṇḍapaṭe kāṇḍapaṭayoḥ kāṇḍapaṭeṣu

Compound kāṇḍapaṭa -

Adverb -kāṇḍapaṭam -kāṇḍapaṭāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria