Declension table of ?kāṇḍapṛṣṭha

Deva

MasculineSingularDualPlural
Nominativekāṇḍapṛṣṭhaḥ kāṇḍapṛṣṭhau kāṇḍapṛṣṭhāḥ
Vocativekāṇḍapṛṣṭha kāṇḍapṛṣṭhau kāṇḍapṛṣṭhāḥ
Accusativekāṇḍapṛṣṭham kāṇḍapṛṣṭhau kāṇḍapṛṣṭhān
Instrumentalkāṇḍapṛṣṭhena kāṇḍapṛṣṭhābhyām kāṇḍapṛṣṭhaiḥ kāṇḍapṛṣṭhebhiḥ
Dativekāṇḍapṛṣṭhāya kāṇḍapṛṣṭhābhyām kāṇḍapṛṣṭhebhyaḥ
Ablativekāṇḍapṛṣṭhāt kāṇḍapṛṣṭhābhyām kāṇḍapṛṣṭhebhyaḥ
Genitivekāṇḍapṛṣṭhasya kāṇḍapṛṣṭhayoḥ kāṇḍapṛṣṭhānām
Locativekāṇḍapṛṣṭhe kāṇḍapṛṣṭhayoḥ kāṇḍapṛṣṭheṣu

Compound kāṇḍapṛṣṭha -

Adverb -kāṇḍapṛṣṭham -kāṇḍapṛṣṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria