Declension table of ?kāṇḍanāman

Deva

NeuterSingularDualPlural
Nominativekāṇḍanāma kāṇḍanāmnī kāṇḍanāmāni
Vocativekāṇḍanāman kāṇḍanāma kāṇḍanāmnī kāṇḍanāmāni
Accusativekāṇḍanāma kāṇḍanāmnī kāṇḍanāmāni
Instrumentalkāṇḍanāmnā kāṇḍanāmabhyām kāṇḍanāmabhiḥ
Dativekāṇḍanāmne kāṇḍanāmabhyām kāṇḍanāmabhyaḥ
Ablativekāṇḍanāmnaḥ kāṇḍanāmabhyām kāṇḍanāmabhyaḥ
Genitivekāṇḍanāmnaḥ kāṇḍanāmnoḥ kāṇḍanāmnām
Locativekāṇḍanāmni kāṇḍanāmani kāṇḍanāmnoḥ kāṇḍanāmasu

Compound kāṇḍanāma -

Adverb -kāṇḍanāma -kāṇḍanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria