Declension table of ?kāṇḍa_ṛṣi

Deva

MasculineSingularDualPlural
Nominativekāṇḍa_ṛṣiḥ kāṇḍa_ṛṣī kāṇḍa_ṛṣayaḥ
Vocativekāṇḍa_ṛṣe kāṇḍa_ṛṣī kāṇḍa_ṛṣayaḥ
Accusativekāṇḍa_ṛṣim kāṇḍa_ṛṣī kāṇḍa_ṛṣīn
Instrumentalkāṇḍa_ṛṣiṇā kāṇḍa_ṛṣibhyām kāṇḍa_ṛṣibhiḥ
Dativekāṇḍa_ṛṣaye kāṇḍa_ṛṣibhyām kāṇḍa_ṛṣibhyaḥ
Ablativekāṇḍa_ṛṣeḥ kāṇḍa_ṛṣibhyām kāṇḍa_ṛṣibhyaḥ
Genitivekāṇḍa_ṛṣeḥ kāṇḍa_ṛṣyoḥ kāṇḍa_ṛṣīṇām
Locativekāṇḍa_ṛṣau kāṇḍa_ṛṣyoḥ kāṇḍa_ṛṣiṣu

Compound kāṇḍa_ṛṣi -

Adverb -kāṇḍa_ṛṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria