Declension table of ?kāṃsyopadoha

Deva

NeuterSingularDualPlural
Nominativekāṃsyopadoham kāṃsyopadohe kāṃsyopadohāni
Vocativekāṃsyopadoha kāṃsyopadohe kāṃsyopadohāni
Accusativekāṃsyopadoham kāṃsyopadohe kāṃsyopadohāni
Instrumentalkāṃsyopadohena kāṃsyopadohābhyām kāṃsyopadohaiḥ
Dativekāṃsyopadohāya kāṃsyopadohābhyām kāṃsyopadohebhyaḥ
Ablativekāṃsyopadohāt kāṃsyopadohābhyām kāṃsyopadohebhyaḥ
Genitivekāṃsyopadohasya kāṃsyopadohayoḥ kāṃsyopadohānām
Locativekāṃsyopadohe kāṃsyopadohayoḥ kāṃsyopadoheṣu

Compound kāṃsyopadoha -

Adverb -kāṃsyopadoham -kāṃsyopadohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria