Declension table of ?kāṃsyanīla

Deva

MasculineSingularDualPlural
Nominativekāṃsyanīlaḥ kāṃsyanīlau kāṃsyanīlāḥ
Vocativekāṃsyanīla kāṃsyanīlau kāṃsyanīlāḥ
Accusativekāṃsyanīlam kāṃsyanīlau kāṃsyanīlān
Instrumentalkāṃsyanīlena kāṃsyanīlābhyām kāṃsyanīlaiḥ kāṃsyanīlebhiḥ
Dativekāṃsyanīlāya kāṃsyanīlābhyām kāṃsyanīlebhyaḥ
Ablativekāṃsyanīlāt kāṃsyanīlābhyām kāṃsyanīlebhyaḥ
Genitivekāṃsyanīlasya kāṃsyanīlayoḥ kāṃsyanīlānām
Locativekāṃsyanīle kāṃsyanīlayoḥ kāṃsyanīleṣu

Compound kāṃsyanīla -

Adverb -kāṃsyanīlam -kāṃsyanīlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria