Declension table of ?kāṃsyamakṣika

Deva

NeuterSingularDualPlural
Nominativekāṃsyamakṣikam kāṃsyamakṣike kāṃsyamakṣikāṇi
Vocativekāṃsyamakṣika kāṃsyamakṣike kāṃsyamakṣikāṇi
Accusativekāṃsyamakṣikam kāṃsyamakṣike kāṃsyamakṣikāṇi
Instrumentalkāṃsyamakṣikeṇa kāṃsyamakṣikābhyām kāṃsyamakṣikaiḥ
Dativekāṃsyamakṣikāya kāṃsyamakṣikābhyām kāṃsyamakṣikebhyaḥ
Ablativekāṃsyamakṣikāt kāṃsyamakṣikābhyām kāṃsyamakṣikebhyaḥ
Genitivekāṃsyamakṣikasya kāṃsyamakṣikayoḥ kāṃsyamakṣikāṇām
Locativekāṃsyamakṣike kāṃsyamakṣikayoḥ kāṃsyamakṣikeṣu

Compound kāṃsyamakṣika -

Adverb -kāṃsyamakṣikam -kāṃsyamakṣikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria