Declension table of ?kāṃsyakārī

Deva

FeminineSingularDualPlural
Nominativekāṃsyakārī kāṃsyakāryau kāṃsyakāryaḥ
Vocativekāṃsyakāri kāṃsyakāryau kāṃsyakāryaḥ
Accusativekāṃsyakārīm kāṃsyakāryau kāṃsyakārīḥ
Instrumentalkāṃsyakāryā kāṃsyakārībhyām kāṃsyakārībhiḥ
Dativekāṃsyakāryai kāṃsyakārībhyām kāṃsyakārībhyaḥ
Ablativekāṃsyakāryāḥ kāṃsyakārībhyām kāṃsyakārībhyaḥ
Genitivekāṃsyakāryāḥ kāṃsyakāryoḥ kāṃsyakārīṇām
Locativekāṃsyakāryām kāṃsyakāryoḥ kāṃsyakārīṣu

Compound kāṃsyakāri - kāṃsyakārī -

Adverb -kāṃsyakāri

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria