Declension table of ?kāṃsyaka

Deva

MasculineSingularDualPlural
Nominativekāṃsyakaḥ kāṃsyakau kāṃsyakāḥ
Vocativekāṃsyaka kāṃsyakau kāṃsyakāḥ
Accusativekāṃsyakam kāṃsyakau kāṃsyakān
Instrumentalkāṃsyakena kāṃsyakābhyām kāṃsyakaiḥ kāṃsyakebhiḥ
Dativekāṃsyakāya kāṃsyakābhyām kāṃsyakebhyaḥ
Ablativekāṃsyakāt kāṃsyakābhyām kāṃsyakebhyaḥ
Genitivekāṃsyakasya kāṃsyakayoḥ kāṃsyakānām
Locativekāṃsyake kāṃsyakayoḥ kāṃsyakeṣu

Compound kāṃsyaka -

Adverb -kāṃsyakam -kāṃsyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria