Declension table of ?kāṃsyadoha

Deva

MasculineSingularDualPlural
Nominativekāṃsyadohaḥ kāṃsyadohau kāṃsyadohāḥ
Vocativekāṃsyadoha kāṃsyadohau kāṃsyadohāḥ
Accusativekāṃsyadoham kāṃsyadohau kāṃsyadohān
Instrumentalkāṃsyadohena kāṃsyadohābhyām kāṃsyadohaiḥ kāṃsyadohebhiḥ
Dativekāṃsyadohāya kāṃsyadohābhyām kāṃsyadohebhyaḥ
Ablativekāṃsyadohāt kāṃsyadohābhyām kāṃsyadohebhyaḥ
Genitivekāṃsyadohasya kāṃsyadohayoḥ kāṃsyadohānām
Locativekāṃsyadohe kāṃsyadohayoḥ kāṃsyadoheṣu

Compound kāṃsyadoha -

Adverb -kāṃsyadoham -kāṃsyadohāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria