Declension table of ?kaṭutva

Deva

NeuterSingularDualPlural
Nominativekaṭutvam kaṭutve kaṭutvāni
Vocativekaṭutva kaṭutve kaṭutvāni
Accusativekaṭutvam kaṭutve kaṭutvāni
Instrumentalkaṭutvena kaṭutvābhyām kaṭutvaiḥ
Dativekaṭutvāya kaṭutvābhyām kaṭutvebhyaḥ
Ablativekaṭutvāt kaṭutvābhyām kaṭutvebhyaḥ
Genitivekaṭutvasya kaṭutvayoḥ kaṭutvānām
Locativekaṭutve kaṭutvayoḥ kaṭutveṣu

Compound kaṭutva -

Adverb -kaṭutvam -kaṭutvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria