Declension table of ?kaṭukatva

Deva

NeuterSingularDualPlural
Nominativekaṭukatvam kaṭukatve kaṭukatvāni
Vocativekaṭukatva kaṭukatve kaṭukatvāni
Accusativekaṭukatvam kaṭukatve kaṭukatvāni
Instrumentalkaṭukatvena kaṭukatvābhyām kaṭukatvaiḥ
Dativekaṭukatvāya kaṭukatvābhyām kaṭukatvebhyaḥ
Ablativekaṭukatvāt kaṭukatvābhyām kaṭukatvebhyaḥ
Genitivekaṭukatvasya kaṭukatvayoḥ kaṭukatvānām
Locativekaṭukatve kaṭukatvayoḥ kaṭukatveṣu

Compound kaṭukatva -

Adverb -kaṭukatvam -kaṭukatvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria