Declension table of ?kaṭudalā

Deva

FeminineSingularDualPlural
Nominativekaṭudalā kaṭudale kaṭudalāḥ
Vocativekaṭudale kaṭudale kaṭudalāḥ
Accusativekaṭudalām kaṭudale kaṭudalāḥ
Instrumentalkaṭudalayā kaṭudalābhyām kaṭudalābhiḥ
Dativekaṭudalāyai kaṭudalābhyām kaṭudalābhyaḥ
Ablativekaṭudalāyāḥ kaṭudalābhyām kaṭudalābhyaḥ
Genitivekaṭudalāyāḥ kaṭudalayoḥ kaṭudalānām
Locativekaṭudalāyām kaṭudalayoḥ kaṭudalāsu

Adverb -kaṭudalam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria