Declension table of ?kaṭucchada

Deva

MasculineSingularDualPlural
Nominativekaṭucchadaḥ kaṭucchadau kaṭucchadāḥ
Vocativekaṭucchada kaṭucchadau kaṭucchadāḥ
Accusativekaṭucchadam kaṭucchadau kaṭucchadān
Instrumentalkaṭucchadena kaṭucchadābhyām kaṭucchadaiḥ kaṭucchadebhiḥ
Dativekaṭucchadāya kaṭucchadābhyām kaṭucchadebhyaḥ
Ablativekaṭucchadāt kaṭucchadābhyām kaṭucchadebhyaḥ
Genitivekaṭucchadasya kaṭucchadayoḥ kaṭucchadānām
Locativekaṭucchade kaṭucchadayoḥ kaṭucchadeṣu

Compound kaṭucchada -

Adverb -kaṭucchadam -kaṭucchadāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria