Declension table of ?kaṭiśūla

Deva

MasculineSingularDualPlural
Nominativekaṭiśūlaḥ kaṭiśūlau kaṭiśūlāḥ
Vocativekaṭiśūla kaṭiśūlau kaṭiśūlāḥ
Accusativekaṭiśūlam kaṭiśūlau kaṭiśūlān
Instrumentalkaṭiśūlena kaṭiśūlābhyām kaṭiśūlaiḥ kaṭiśūlebhiḥ
Dativekaṭiśūlāya kaṭiśūlābhyām kaṭiśūlebhyaḥ
Ablativekaṭiśūlāt kaṭiśūlābhyām kaṭiśūlebhyaḥ
Genitivekaṭiśūlasya kaṭiśūlayoḥ kaṭiśūlānām
Locativekaṭiśūle kaṭiśūlayoḥ kaṭiśūleṣu

Compound kaṭiśūla -

Adverb -kaṭiśūlam -kaṭiśūlāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria