Declension table of ?kaṭistha

Deva

NeuterSingularDualPlural
Nominativekaṭistham kaṭisthe kaṭisthāni
Vocativekaṭistha kaṭisthe kaṭisthāni
Accusativekaṭistham kaṭisthe kaṭisthāni
Instrumentalkaṭisthena kaṭisthābhyām kaṭisthaiḥ
Dativekaṭisthāya kaṭisthābhyām kaṭisthebhyaḥ
Ablativekaṭisthāt kaṭisthābhyām kaṭisthebhyaḥ
Genitivekaṭisthasya kaṭisthayoḥ kaṭisthānām
Locativekaṭisthe kaṭisthayoḥ kaṭistheṣu

Compound kaṭistha -

Adverb -kaṭistham -kaṭisthāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria