Declension table of ?kaṭin

Deva

NeuterSingularDualPlural
Nominativekaṭi kaṭinī kaṭīni
Vocativekaṭin kaṭi kaṭinī kaṭīni
Accusativekaṭi kaṭinī kaṭīni
Instrumentalkaṭinā kaṭibhyām kaṭibhiḥ
Dativekaṭine kaṭibhyām kaṭibhyaḥ
Ablativekaṭinaḥ kaṭibhyām kaṭibhyaḥ
Genitivekaṭinaḥ kaṭinoḥ kaṭinām
Locativekaṭini kaṭinoḥ kaṭiṣu

Compound kaṭi -

Adverb -kaṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria