Declension table of ?kaṭhopaniṣadbhāṣyaṭīkā

Deva

FeminineSingularDualPlural
Nominativekaṭhopaniṣadbhāṣyaṭīkā kaṭhopaniṣadbhāṣyaṭīke kaṭhopaniṣadbhāṣyaṭīkāḥ
Vocativekaṭhopaniṣadbhāṣyaṭīke kaṭhopaniṣadbhāṣyaṭīke kaṭhopaniṣadbhāṣyaṭīkāḥ
Accusativekaṭhopaniṣadbhāṣyaṭīkām kaṭhopaniṣadbhāṣyaṭīke kaṭhopaniṣadbhāṣyaṭīkāḥ
Instrumentalkaṭhopaniṣadbhāṣyaṭīkayā kaṭhopaniṣadbhāṣyaṭīkābhyām kaṭhopaniṣadbhāṣyaṭīkābhiḥ
Dativekaṭhopaniṣadbhāṣyaṭīkāyai kaṭhopaniṣadbhāṣyaṭīkābhyām kaṭhopaniṣadbhāṣyaṭīkābhyaḥ
Ablativekaṭhopaniṣadbhāṣyaṭīkāyāḥ kaṭhopaniṣadbhāṣyaṭīkābhyām kaṭhopaniṣadbhāṣyaṭīkābhyaḥ
Genitivekaṭhopaniṣadbhāṣyaṭīkāyāḥ kaṭhopaniṣadbhāṣyaṭīkayoḥ kaṭhopaniṣadbhāṣyaṭīkānām
Locativekaṭhopaniṣadbhāṣyaṭīkāyām kaṭhopaniṣadbhāṣyaṭīkayoḥ kaṭhopaniṣadbhāṣyaṭīkāsu

Adverb -kaṭhopaniṣadbhāṣyaṭīkam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria