Declension table of ?kaṭhinahṛdaya

Deva

NeuterSingularDualPlural
Nominativekaṭhinahṛdayam kaṭhinahṛdaye kaṭhinahṛdayāni
Vocativekaṭhinahṛdaya kaṭhinahṛdaye kaṭhinahṛdayāni
Accusativekaṭhinahṛdayam kaṭhinahṛdaye kaṭhinahṛdayāni
Instrumentalkaṭhinahṛdayena kaṭhinahṛdayābhyām kaṭhinahṛdayaiḥ
Dativekaṭhinahṛdayāya kaṭhinahṛdayābhyām kaṭhinahṛdayebhyaḥ
Ablativekaṭhinahṛdayāt kaṭhinahṛdayābhyām kaṭhinahṛdayebhyaḥ
Genitivekaṭhinahṛdayasya kaṭhinahṛdayayoḥ kaṭhinahṛdayānām
Locativekaṭhinahṛdaye kaṭhinahṛdayayoḥ kaṭhinahṛdayeṣu

Compound kaṭhinahṛdaya -

Adverb -kaṭhinahṛdayam -kaṭhinahṛdayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria