Declension table of ?kaṭhinacitta

Deva

NeuterSingularDualPlural
Nominativekaṭhinacittam kaṭhinacitte kaṭhinacittāni
Vocativekaṭhinacitta kaṭhinacitte kaṭhinacittāni
Accusativekaṭhinacittam kaṭhinacitte kaṭhinacittāni
Instrumentalkaṭhinacittena kaṭhinacittābhyām kaṭhinacittaiḥ
Dativekaṭhinacittāya kaṭhinacittābhyām kaṭhinacittebhyaḥ
Ablativekaṭhinacittāt kaṭhinacittābhyām kaṭhinacittebhyaḥ
Genitivekaṭhinacittasya kaṭhinacittayoḥ kaṭhinacittānām
Locativekaṭhinacitte kaṭhinacittayoḥ kaṭhinacitteṣu

Compound kaṭhinacitta -

Adverb -kaṭhinacittam -kaṭhinacittāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria