Declension table of ?kaṭhakalāpa

Deva

NeuterSingularDualPlural
Nominativekaṭhakalāpam kaṭhakalāpe kaṭhakalāpāni
Vocativekaṭhakalāpa kaṭhakalāpe kaṭhakalāpāni
Accusativekaṭhakalāpam kaṭhakalāpe kaṭhakalāpāni
Instrumentalkaṭhakalāpena kaṭhakalāpābhyām kaṭhakalāpaiḥ
Dativekaṭhakalāpāya kaṭhakalāpābhyām kaṭhakalāpebhyaḥ
Ablativekaṭhakalāpāt kaṭhakalāpābhyām kaṭhakalāpebhyaḥ
Genitivekaṭhakalāpasya kaṭhakalāpayoḥ kaṭhakalāpānām
Locativekaṭhakalāpe kaṭhakalāpayoḥ kaṭhakalāpeṣu

Compound kaṭhakalāpa -

Adverb -kaṭhakalāpam -kaṭhakalāpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria