Declension table of ?kaṭhāhaka

Deva

MasculineSingularDualPlural
Nominativekaṭhāhakaḥ kaṭhāhakau kaṭhāhakāḥ
Vocativekaṭhāhaka kaṭhāhakau kaṭhāhakāḥ
Accusativekaṭhāhakam kaṭhāhakau kaṭhāhakān
Instrumentalkaṭhāhakena kaṭhāhakābhyām kaṭhāhakaiḥ kaṭhāhakebhiḥ
Dativekaṭhāhakāya kaṭhāhakābhyām kaṭhāhakebhyaḥ
Ablativekaṭhāhakāt kaṭhāhakābhyām kaṭhāhakebhyaḥ
Genitivekaṭhāhakasya kaṭhāhakayoḥ kaṭhāhakānām
Locativekaṭhāhake kaṭhāhakayoḥ kaṭhāhakeṣu

Compound kaṭhāhaka -

Adverb -kaṭhāhakam -kaṭhāhakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria