Declension table of ?kaṭasthāla

Deva

NeuterSingularDualPlural
Nominativekaṭasthālam kaṭasthāle kaṭasthālāni
Vocativekaṭasthāla kaṭasthāle kaṭasthālāni
Accusativekaṭasthālam kaṭasthāle kaṭasthālāni
Instrumentalkaṭasthālena kaṭasthālābhyām kaṭasthālaiḥ
Dativekaṭasthālāya kaṭasthālābhyām kaṭasthālebhyaḥ
Ablativekaṭasthālāt kaṭasthālābhyām kaṭasthālebhyaḥ
Genitivekaṭasthālasya kaṭasthālayoḥ kaṭasthālānām
Locativekaṭasthāle kaṭasthālayoḥ kaṭasthāleṣu

Compound kaṭasthāla -

Adverb -kaṭasthālam -kaṭasthālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria