Declension table of ?kaṭana

Deva

NeuterSingularDualPlural
Nominativekaṭanam kaṭane kaṭanāni
Vocativekaṭana kaṭane kaṭanāni
Accusativekaṭanam kaṭane kaṭanāni
Instrumentalkaṭanena kaṭanābhyām kaṭanaiḥ
Dativekaṭanāya kaṭanābhyām kaṭanebhyaḥ
Ablativekaṭanāt kaṭanābhyām kaṭanebhyaḥ
Genitivekaṭanasya kaṭanayoḥ kaṭanānām
Locativekaṭane kaṭanayoḥ kaṭaneṣu

Compound kaṭana -

Adverb -kaṭanam -kaṭanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria