Declension table of ?kaṭakuṭi

Deva

MasculineSingularDualPlural
Nominativekaṭakuṭiḥ kaṭakuṭī kaṭakuṭayaḥ
Vocativekaṭakuṭe kaṭakuṭī kaṭakuṭayaḥ
Accusativekaṭakuṭim kaṭakuṭī kaṭakuṭīn
Instrumentalkaṭakuṭinā kaṭakuṭibhyām kaṭakuṭibhiḥ
Dativekaṭakuṭaye kaṭakuṭibhyām kaṭakuṭibhyaḥ
Ablativekaṭakuṭeḥ kaṭakuṭibhyām kaṭakuṭibhyaḥ
Genitivekaṭakuṭeḥ kaṭakuṭyoḥ kaṭakuṭīnām
Locativekaṭakuṭau kaṭakuṭyoḥ kaṭakuṭiṣu

Compound kaṭakuṭi -

Adverb -kaṭakuṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria