Declension table of ?kaṭakīyā

Deva

FeminineSingularDualPlural
Nominativekaṭakīyā kaṭakīye kaṭakīyāḥ
Vocativekaṭakīye kaṭakīye kaṭakīyāḥ
Accusativekaṭakīyām kaṭakīye kaṭakīyāḥ
Instrumentalkaṭakīyayā kaṭakīyābhyām kaṭakīyābhiḥ
Dativekaṭakīyāyai kaṭakīyābhyām kaṭakīyābhyaḥ
Ablativekaṭakīyāyāḥ kaṭakīyābhyām kaṭakīyābhyaḥ
Genitivekaṭakīyāyāḥ kaṭakīyayoḥ kaṭakīyānām
Locativekaṭakīyāyām kaṭakīyayoḥ kaṭakīyāsu

Adverb -kaṭakīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria