Declension table of ?kaṭakīya

Deva

MasculineSingularDualPlural
Nominativekaṭakīyaḥ kaṭakīyau kaṭakīyāḥ
Vocativekaṭakīya kaṭakīyau kaṭakīyāḥ
Accusativekaṭakīyam kaṭakīyau kaṭakīyān
Instrumentalkaṭakīyena kaṭakīyābhyām kaṭakīyaiḥ kaṭakīyebhiḥ
Dativekaṭakīyāya kaṭakīyābhyām kaṭakīyebhyaḥ
Ablativekaṭakīyāt kaṭakīyābhyām kaṭakīyebhyaḥ
Genitivekaṭakīyasya kaṭakīyayoḥ kaṭakīyānām
Locativekaṭakīye kaṭakīyayoḥ kaṭakīyeṣu

Compound kaṭakīya -

Adverb -kaṭakīyam -kaṭakīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria