Declension table of ?kaṭakhādakā

Deva

FeminineSingularDualPlural
Nominativekaṭakhādakā kaṭakhādake kaṭakhādakāḥ
Vocativekaṭakhādake kaṭakhādake kaṭakhādakāḥ
Accusativekaṭakhādakām kaṭakhādake kaṭakhādakāḥ
Instrumentalkaṭakhādakayā kaṭakhādakābhyām kaṭakhādakābhiḥ
Dativekaṭakhādakāyai kaṭakhādakābhyām kaṭakhādakābhyaḥ
Ablativekaṭakhādakāyāḥ kaṭakhādakābhyām kaṭakhādakābhyaḥ
Genitivekaṭakhādakāyāḥ kaṭakhādakayoḥ kaṭakhādakānām
Locativekaṭakhādakāyām kaṭakhādakayoḥ kaṭakhādakāsu

Adverb -kaṭakhādakam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria