Declension table of ?kaṭacchu

Deva

FeminineSingularDualPlural
Nominativekaṭacchuḥ kaṭacchū kaṭacchavaḥ
Vocativekaṭaccho kaṭacchū kaṭacchavaḥ
Accusativekaṭacchum kaṭacchū kaṭacchūḥ
Instrumentalkaṭacchvā kaṭacchubhyām kaṭacchubhiḥ
Dativekaṭacchvai kaṭacchave kaṭacchubhyām kaṭacchubhyaḥ
Ablativekaṭacchvāḥ kaṭacchoḥ kaṭacchubhyām kaṭacchubhyaḥ
Genitivekaṭacchvāḥ kaṭacchoḥ kaṭacchvoḥ kaṭacchūnām
Locativekaṭacchvām kaṭacchau kaṭacchvoḥ kaṭacchuṣu

Compound kaṭacchu -

Adverb -kaṭacchu

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria